Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पाकिस्तानस्य पूर्वराष्ट्रपतेः परवेज् मुशर्रफस्य रविवासरे निधनं जातम्। सः ७९ वर्षीयः आसीत् । मुशर्रफ् चिरकालात् एमिलोइडोसिस्-रोगेण पीडितः आसीत् । सः दुबईनगरस्य एकस्मिन् चिकित्सालये चिकित्सां कुर्वन् आसीत् । परवेज् मुशर्रफ् २० जून २००१ तः १८ अगस्त २००८ पर्यन्तं पाकिस्तानस्य राष्ट्रपतिः आसीत् ।

२०१६ तमस्य वर्षस्य मई मासे देशद्रोहप्रकरणे पाकिस्तानस्य न्यायालयेन सः पलायितः इति घोषितः। तदनन्तरं सः दुबई-नगरे एव आसीत्। मुशर्रफः कतिपयान् मासान् यावत् चिकित्सालये आसीत् । ट्विट्टर्-माध्यमेन विज्ञप्तौ तस्य परिवारेण उक्तं यत् सः एमिलोइडोसिस् इति रोगेण पीडितः आसीत् यस्मात् कारणात् तस्य सर्वे अङ्गाः कार्यं त्यक्तवन्तः। 

अद्यतनवार्ता

भारतम्

विश्वम्