Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्य वयं यत् किमपि लघु कार्यं कुर्मः तत् श्वः यस्मिन् जगति जीवामः तस्य आकारं ददाति। अत: यत् कार्यं वयं कुर्म: तस्य चयनं बुद्धिपूर्वकं कुरुत, कार्यं सदैव स्नेहभावेन कर्तव्यम्। विचारोऽयम् अस्मान् स्मारयति यत् लघुतमानां विकल्पानां कार्याणां वा भविष्ये तरङ्गप्रभावः भवति। बुद्धिपुर्वकं कार्यं कृत्वा विचारणीयनिर्णयान् कृत्वा वयं उत्तमं, अधिकं भावात्मकं जगत् निर्मातुं शक्नुमः। चिन्तनमिदं अस्मान् चिन्तशील: भवितुं प्रेरयति येन वयं ज्ञातुं शक्नुम: यत् अस्माकं कार्याणां प्रभाव: अन्येषाम् उपरि कथं भविष्यति इति।

अद्यतनवार्ता

भारतम्

विश्वम्