Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

नीटप्रश्नपत्रप्रकरणे आरोपाणां मध्ये शिक्षामन्त्रालयेन परीक्षासु पारदर्शीत्वं निष्पक्षत्वं च कर्तुं उच्चस्तरीयसमितिः निर्मिता। एषा समितिः परीक्षाप्रक्रियासु संशोधनं, दत्तांशसुरक्षाशोधनं, एनटीए-संरचनं च कर्तुं कार्यं करिष्यति। एषा समितिः मासद्वयाभ्यन्तरे शिक्षामन्त्रालयाय स्वप्रतिवेदनं प्रस्तोष्यति। अस्याः उच्चस्तरीयसमित्याः अध्यक्षत्वेन इसरो इत्यस्य पूर्वाध्यक्षः डॉ. के राधाकृष्णन् कार्यभारं स्वीकुर्यात्। एइम्स इत्यस्य प्रसिद्धः पूर्वनिदेशकः रणदीपगुलेरिया अपि अस्याः उच्चस्तरीयसमित्याः अध्यक्षा-सदस्यानां च सूच्यां समाविष्टः अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्