Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतसर्वकारेण कश्मीर-उपत्यकायां विद्यमान-गभीर-परिस्थितिं दृष्ट्वा भारतीयसेनायै वायुसेनायै उच्चतमसतर्कतार्थं निर्देशः दत्तः अस्ति । वायुसेनया स्वस्य सी१७ विमानानां योजनं तत्र कर्तुं  उक्तमस्ति । गृहमन्त्रालयेनोक्तं यत् आन्तरिकसुरक्षास्थितेः आकलनं दृष्ट्वा प्रशिक्षणस्य आवश्कतायाः आधारेण अर्धसैन्यबलानां नियुक्तिः योजिता अस्ति । केन्द्रीयबलानां नियुक्तिः तेषां पुनश्च अन्यत्र कार्यदानं सेनायाः सततं चलन्ती प्रक्रिया अस्ति । सार्वजनिकरूपेण सर्वचर्चा न आवश्यकी इति ।

भारतसर्वकारेण कश्मीर-उपत्यकायां विद्यमान-गभीर-परिस्थितिं दृष्ट्वा भारतीयसेनायै वायुसेनायै उच्चतमसतर्कतार्थं निर्देशः दत्तः अस्ति । वायुसेनया स्वस्य सी१७ विमानानां योजनं तत्र कर्तुं  उक्तमस्ति । गृहमन्त्रालयेनोक्तं यत् आन्तरिकसुरक्षास्थितेः आकलनं दृष्ट्वा प्रशिक्षणस्य आवश्कतायाः आधारेण अर्धसैन्यबलानां नियुक्तिः योजिता अस्ति । केन्द्रीयबलानां नियुक्तिः तेषां पुनश्च अन्यत्र कार्यदानं सेनायाः सततं चलन्ती प्रक्रिया अस्ति । सार्वजनिकरूपेण सर्वचर्चा न आवश्यकी इति ।

अद्यतनवार्ता

भारतम्

विश्वम्