Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

न्यायालयात् समयेन मुक्तस्य अरविन्दकेजरीवालस्य मुख्यमन्त्रिपदात् त्यागपत्रस्य घोषणया देहल्यां चर्चा आरब्धा अस्ति। न्यायालयस्य आदेशानुसारं स: किमपि आधिकारिकं कार्यं कर्तुं न शक्नोति इति तस्य अधुना मर्यादा अस्ति। अपि च आगामिनिर्वाचनस्य योजनानुसारं तेन त्यागपत्रस्य घोषणा कृता स्यात् इति मन्यते। यदि मुख्यमन्त्रिपदे तस्य पत्नी सुनीता आगच्छति चेत् तेन मुख्यमन्त्रि-आवास: त्यक्तव्य: न भवेत् अपि च स्वेच्छानुसारं कार्यं कर्तुं शक्नुयात्। स्पर्धायां कैलाशगेहलोतस्य आतीश्या: च नाम चर्चायामस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्