Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

निर्वाचनआयोगेन शुक्रवासरे (16 अगस्त) जम्मू-कश्मीर-हरियाणा-राज्ययो: विधानसभानिर्वाचनानां तिथयः घोषिताः। जम्मू-कश्मीरस्य ९० विधानसभासीटेषु १८ सितम्बर, २५ सितम्बर, १ अक्टूबर च त्रिषु चरणेषु मतदानं भविष्यति। हरियाणादेशस्य सर्वेषु ९० आसनेषु एकस्मिन् चरणे अक्टोबर १ दिनाङ्के मतदानं भविष्यति। उभयोः राज्ययोः परिणामः अक्टोबर ४ दिनाङ्के आगमिष्यति। १० वर्षाणाम् अनन्तरं जम्मू-कश्मीरे विधानसभानिर्वाचनं भविष्यति। अनुच्छेद ३७० इत्यस्य निष्कासनानन्तरं एतत् प्रथमं विधानसभानिर्वाचनं भविष्यति। सीईसी राजीवकुमारः अवदत् – महाराष्ट्रे उत्सवकारणात् निर्वाचनं पश्चात् भविष्यति।

निर्वाचनआयोगेन शुक्रवासरे (16 अगस्त) जम्मू-कश्मीर-हरियाणा-राज्ययो: विधानसभानिर्वाचनानां तिथयः घोषिताः। जम्मू-कश्मीरस्य ९० विधानसभासीटेषु १८ सितम्बर, २५ सितम्बर, १ अक्टूबर च त्रिषु चरणेषु मतदानं भविष्यति। हरियाणादेशस्य सर्वेषु ९० आसनेषु एकस्मिन् चरणे अक्टोबर १ दिनाङ्के मतदानं भविष्यति। उभयोः राज्ययोः परिणामः अक्टोबर ४ दिनाङ्के आगमिष्यति। १० वर्षाणाम् अनन्तरं जम्मू-कश्मीरे विधानसभानिर्वाचनं भविष्यति। अनुच्छेद ३७० इत्यस्य निष्कासनानन्तरं एतत् प्रथमं विधानसभानिर्वाचनं भविष्यति। सीईसी राजीवकुमारः अवदत् – महाराष्ट्रे उत्सवकारणात् निर्वाचनं पश्चात् भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्