Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

माकपा महासचिवस्य राज्यसभायाः पूर्वसांसदस्य च सीताराम येचुरी इत्यस्य गुरुवासरे नवीदिल्लीनगरस्य अखिलभारतीयचिकित्साविज्ञानसंस्थायां (एम्स) निधनं जातम्, यत्र सः १९ अगस्त दिनाङ्के निमोनिया इति रोगेण ग्रस्त: प्रविष्ट: आसीत्। सः ७२ वर्षीयः आसीत्।

भाकपा-नेतॄणां मतेन येचुरी गहनचिकित्साप्रकल्पे (ICU) आसीत्, तस्य तीव्र-श्वसन-मार्गस्य संक्रमणस्य चिकित्सा भवति स्म। विगतदिनेषु सः श्वसनसाहाय्ये आसीत्, बहुविषयकवैद्यदलेन च चिकित्सितः आसीत्, तस्य स्थितिः गम्भीरा इति कथ्यते स्म।

तस्य परिवारेण तस्य शरीरं एम्स्, नवीदिल्ली इत्यस्मै अध्यापनार्थं, शोधार्थं च दानं कृतम् अस्ति। शनिवासरे तस्य शवः चिकित्सालये समर्पितः भविष्यति। राष्ट्रपतिद्रौपदी मुर्मू, प्रधानमन्त्री, राजनैतिकनेतारः च येचुरी इत्यस्य निधनस्य विषये दुःखं प्रकटितवन्तः। तस्य शवः शनिवासरे प्रातःकाले जनदर्शनार्थं भाकपा केन्द्रीयसमित्याः कार्यालयं प्रति नेष्यते, सायंकाले एम्स-समित्याः हस्ते समर्पितं भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्