Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उत्तरभारतस्य केषुचित् विभागेषु आगामिदेनेषु शीतस्थितेः सम्भावना अस्ति। भारतस्य ऋतुविज्ञानविभागेन उक्तं यत् पश्चिमहिमालयक्षेत्रे आगामिदिनेषु मृदुतः मध्यमपर्यन्तं वर्षा हिमपातः च भवितुं शक्नोति। शनिवासरपर्यन्तं देहल्याः तापमानं क्रमण न्यूनं भविष्यति इति अनुमीयते। विगतसप्ताहे हिमाचलप्रदेशस्य अनेकेषु क्षेत्रेषु महत् हिमपातः अभवत् येन शीतलहरप्रकोपः तत्र वर्धितः।   

अद्यतनवार्ता

भारतम्

विश्वम्