Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

चतुरङ्ग-ओलम्पियाड् २०२४ इत्यत्र भारतीयदलेन सर्वोत्कृष्टं प्रदर्शनं क्रियते। भारतीयदलेन आइसलैण्ड्-देश: ४-० अङ्कै: पराजित:, यत्र गुकेशेन ग्राण्डमास्टर विग्निर वत्नार् स्टीफन्सन (रेटिङ्ग् २५३१), अर्जुन एरिगैसी इत्यनेन जीएम हेंस स्टीफंसन (रेटिङ्ग् २४७१), पेन्टाला हरिकृष्णेन (२६८६) जीएम हेल्गी ऐस् ग्रेटरसन (२४५०), विदित गुजराती इत्यनेन च अन्ताराष्ट्रिययमास्टर हिल्मिर् फ्रियर हेमिसन (२३९१) पराजिता:।

एवमेव भारतीयमहिलादलेन चेकगणराज्यस्य विरुद्धं स्वस्य द्वौ क्रीडाबिन्दुौ अपि प्राप्तौ, यत्र हरिका द्रोणावल्ली (डब्ल्यूजीएम जूलिया मोवसेसियनविरुद्धं), दिव्या देशमुखः (डब्ल्यूआईएम नताली कनाकोवाविरुद्धम्), वन्तिका अग्रवालः (डब्ल्यूजीएम टेरेसा रोड्ष्टेनविरुद्धम्) च विजयं प्राप्तवत्य:।

अद्यतनवार्ता

भारतम्

विश्वम्