Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

जलवायुपरिवर्तनकारणात् कदाचित् अतिवृष्ट्या देशे जलप्लावनं भवति, कदाचित् वर्षाभावात् केषुचित् क्षेत्रेषु अनावृष्टिः भवति। एतादृशानां चरमवातावरणघटनानां निवारणाय केन्द्रसर्वकारेण मिशनमौसम इति प्रारब्धम्। एतेन सह वातावरणस्य विषये समीचीनपूर्वसूचनाः कृत्वा वर्षाकारणस्य, निवारणस्य च विशेषज्ञता अपि विकसिता भविष्यति।

एतेन सह जलवायो: विषये समीचीनपूर्वसूचनाः कृत्वा वर्षाकारणस्य, निवारणस्य च विशेषज्ञता अपि विकसिता भविष्यति। अपि च वैज्ञानिकाः विद्युत्-मेघ-विस्फोटस्य घटनां निवारयितुं अपि समर्थाः भविष्यन्ति । मिशनमौसम इत्यस्य प्रथमचरणस्य कृते सर्वकारेण २००० कोटिरूप्यकाणि विनियोजितानि सन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्