Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

महाराष्ट्रस्य नागपुरजनपदन्यायालयेन सोमवासरे पाकिस्तानस्य गुप्तचरसंस्थायाः कृते चारकर्मार्थं ब्रह्मोस्-एरोस्पेस् प्राइवेट लिमिटेड इत्यस्य पूर्ववरिष्ठ-अभियन्त्रे निशांत-अग्रवालाय आजीवनकारावासस्य दण्डः दत्तः। प्रारम्भिकान्वेषणेन ज्ञातं यत् निशान्तः ब्रह्मोस्-क्षेपणास्त्रसम्बद्धानि सूचनानि कूटक्रीडामाध्यमेन आईएसआई-इत्यस्मै प्रेषयति स्म। २०१८ तमे वर्षे गृहीताय निशान्ताय आईपीसी तथा आधिकारिकगुप्तनियम: (ओएसए) धारा ३, ५ च अन्तर्गतं आजीवनकारावासस्य (१४ वर्षाणि) दण्डः दत्तः अस्ति। तदतिरिक्तं तस्य उपरि त्रिसहस्ररूप्यकाणां दण्डः कृतः अस्ति।


 

अद्यतनवार्ता

भारतम्

विश्वम्