Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

यूनेस्को-संस्थायाः विश्वस्मृतिपञ्जिकायां भगवद्गीताया: भरतमुने: नाट्यशास्त्रस्य च समावेश: अभवत्। यूनेस्कोसंस्थया प्रकाशितस्य विज्ञप्तिपत्रस्यानुसारं विश्वस्मृतिपञ्जिकायां आहत्य ७४ नवीनप्रविष्टयः सन्ति। अधुना अभिलेखितानां संग्रहाणाम् आहत्यसंख्या ५७० अस्ति। अस्मिन् विषये प्रधानमन्त्री मोदी प्रसन्नतां प्रकटयन् अवदत्, एतत् विश्वस्य प्रत्येकं भारतीयस्य कृते गौरवपूर्णमस्ति। द्वयो: ग्रन्थयो: विश्वस्मृतिपञ्जिकायां समावेश: भारतस्य सार्वकालिकसमृद्धसंस्कृते: वैश्विकमान्यता अस्ति इति।

यूनेस्को-संस्थायाः विश्वस्मृतिपञ्जिकायां भगवद्गीताया: भरतमुने: नाट्यशास्त्रस्य च समावेश: अभवत्। यूनेस्कोसंस्थया प्रकाशितस्य विज्ञप्तिपत्रस्यानुसारं विश्वस्मृतिपञ्जिकायां आहत्य ७४ नवीनप्रविष्टयः सन्ति। अधुना अभिलेखितानां संग्रहाणाम् आहत्यसंख्या ५७० अस्ति। अस्मिन् विषये प्रधानमन्त्री मोदी प्रसन्नतां प्रकटयन् अवदत्, एतत् विश्वस्य प्रत्येकं भारतीयस्य कृते गौरवपूर्णमस्ति। द्वयो: ग्रन्थयो: विश्वस्मृतिपञ्जिकायां समावेश: भारतस्य सार्वकालिकसमृद्धसंस्कृते: वैश्विकमान्यता अस्ति इति।

अद्यतनवार्ता

भारतम्

विश्वम्