Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

एकतः भारतसर्वकारः देशे अवैधरूपेण निवसन्तः ४० सहस्राधिकान् रोहिङ्ग्या-मुसलमान-जनान् स्वदेशं प्रति प्रेषयितुं प्रयतन्ते, तस्मिन् एव काले प्रतिमासं द्विशताधिकाः रोहिंग्याजनाः बाङ्गलादेशसीमात: अवैधरूपेण भारतं आनययन्ति। तदनन्तरं एतेषां रोहिंग्या मुसलमानानां अवैधपरिचयानि दत्त्वा देशस्य १४ राज्येषु - असम, पश्चिमबङ्ग, त्रिपुरा, केरल, मिजोरम, मेघालय, जम्मू-कश्मीर, हरियाणा, पञ्जाब, मध्यप्रदेश, उत्तरप्रदेश, राजस्थान, महाराष्ट्र, गुजरात इत्यादिषु गन्तुं व्यवस्था क्रियते । अधुना एव एनआईए-दलेन अस्य मानवव्यापार-समूहस्य मुख्य: जलील मियान्- गृहीत:। सः प्रश्नोत्तरकाले बहूनि आश्चर्यजनकानि तत्थ्यानि प्रकटितवान्। 

 

अद्यतनवार्ता

भारतम्

विश्वम्