Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अन्तरिक्षे अटन्तौ अन्तरिक्षयात्रिकौ सुनीता-विलियम्स्, बुच् विल्मोर् च ९.१३ मासानाम् अनन्तरं पृथिव्यां पुनः आगच्छन्तः सन्ति। तेन सह अन्ताराष्ट्रिय-अन्तरिक्ष-स्थानके उपस्थितौ क्रू-९-सङ्घस्य द्वौ अपि अन्तरिक्षयात्रिकौ निक-हेग्, अलेक्जेण्डर् गोर्बुनोव् च अन्तरिक्ष-स्थानकं त्यक्तवन्तौ। चत्वार: अपि अन्तरिक्षयात्रिका: ड्रैगन-अन्तरिक्षयानं प्रातः ०८:३५ वादने आरूढनत:, १०:३५ वादने च अन्तरिक्षयानं अन्ताराष्ट्रिय-अन्तरिक्ष-स्थानकात् पृथक् अभवत्, १९ मार्च दिनाङ्के प्रातः ३:२७ वादने फ्लोरिडा-तटस्य समीपे अवतरणं भविष्यति इति।

अद्यतनवार्ता

भारतम्

विश्वम्