दिल्लीविधानसभानिर्वाचने आमआदमीपक्षस्य अरविन्दकेजरीवालस्य च पराजयेन सामाजिककार्यकर्ता अन्ना हजारे भावुकः अभवत्। अन्ना हजारे उक्तवान् यत् 'मया केजरीवाल: बहुधा उपदिष्ट:, परन्तु सः समाजस्य विषये न चिन्तितवान्, राजनीतिषु गतवान् इति वदन् भावुकः अभवत्। मम तस्मिन् बहु आशा आसीत्, बहु स्नेहं दत्तवान्, परन्तु सः तत् मार्गं त्यक्तवान्। अहं बहुकालात् वदामि यत् निर्वाचनं प्रतिस्पर्धयन् अभ्यर्थिनः आचरणं, विचाराः, चरित्रं च शुद्धं भवितुमर्हति।' आपदल: मद्यपानविषये एव प्रवृत्ता अभवत्। यस्मात् कारणात् तस्य प्रतिबिम्बं दुष्टम् आसीत्, अत: अधिकानि मतानि न प्राप्तानि।' पराजयस्य मुख्यकारणं मद्यनीति-धन-विषये दलस्य मानसिकता एव।
दिल्लीविधानसभानिर्वाचने आमआदमीपक्षस्य अरविन्दकेजरीवालस्य च पराजयेन सामाजिककार्यकर्ता अन्ना हजारे भावुकः अभवत्। अन्ना हजारे उक्तवान् यत् 'मया केजरीवाल: बहुधा उपदिष्ट:, परन्तु सः समाजस्य विषये न चिन्तितवान्, राजनीतिषु गतवान् इति वदन् भावुकः अभवत्। मम तस्मिन् बहु आशा आसीत्, बहु स्नेहं दत्तवान्, परन्तु सः तत् मार्गं त्यक्तवान्। अहं बहुकालात् वदामि यत् निर्वाचनं प्रतिस्पर्धयन् अभ्यर्थिनः आचरणं, विचाराः, चरित्रं च शुद्धं भवितुमर्हति।' आपदल: मद्यपानविषये एव प्रवृत्ता अभवत्। यस्मात् कारणात् तस्य प्रतिबिम्बं दुष्टम् आसीत्, अत: अधिकानि मतानि न प्राप्तानि।' पराजयस्य मुख्यकारणं मद्यनीति-धन-विषये दलस्य मानसिकता एव।