Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गटनेन (इस्रो) सोमवासरे आदित्य-एल१-अभियानस्य विषये शुभवार्ता दत्ता। आदित्य-L1 अन्तरिक्षयानेन सूर्यस्य पृथिव्याः च मध्ये L1 Lagrangian बिन्दो: एका क्रान्तिः अर्थात् प्रभामण्डलकक्षायाः  परिभ्रमणं सम्पन्नं कृतम्। यानं पृथिव्याः सूर्यस्य च मध्ये स्थितं लैग्रेन्जियन-बिन्दुं १ (L1) परितः प्रभामण्डल-कक्षायां परिभ्रमति यत् पृथिव्याः प्रायः १५ लक्षकिलोमीटर् दूरे अस्ति। अस्य अभियानस्य माध्यमेन पृथिवीं परितः पर्यावरणस्य उपरि तेषां प्रभावस्य अध्ययनं क्रियते।

अद्यतनवार्ता

भारतम्

विश्वम्