Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

केन्द्रीय-औषधमानकनियन्त्रणसङ्घटनेन पेरासिटामोल् सहितानां ५३ औषधानां गुणवत्तापरीक्षणं कृतम् आसीत्। यस्मिन् कैल्शियम-विटामिन-डी-३-पूरकात् आरभ्य मधुमेह-उच्चरक्तचापाय आवश्यकानि औषधानि आसन्।

भारतीय-औषधनियामकः– केन्द्रीयौषधमानकनियन्त्रणसङ्घटनं प्रतिमासं औषधपरीक्षणार्थं केषाञ्चन औषधानां चयनं करोति। ततः औषधीनां विशेषपरीक्षणं भवति। अस्मिन् समये सर्वकारीयसङ्गठनेन विटामिन सी तथा डी३ गोल्यः शेल्कल्, विटामिन बी परिसरः तथा विटामिन सी सॉफ्टजेल्, अम्लविरोधी पान-डी, पैरासिटामोल् आईपी ५०० मिग्रा, मधुमेहस्य औषधं ग्लाइमेपिराइड्, उच्चरक्तचापस्य औषधं टेल्मिसार्टन इत्यादीनां औषधानां परीक्षणं कृतम् आसीत् यत्र गुणवत्तापरीक्षायां असफलता प्राप्ता।

अद्यतनवार्ता

भारतम्

विश्वम्